Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.9

नैतत्सुरगणाः सर्वे नासुरा न च राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥

naitat sura-gaṇāḥ sarve nāsurā na ca rākṣasāḥ
gandharva-yakṣa-pravarāḥ
sakinnara-mahoragāḥ

na = neither; etat = [have handled it]; sura-gaṇāḥ sarve = devas; na = nor; asurāḥ = the asuras; na ca = nor; rākṣasāḥ = the rākṣasas; gandharva-yakṣa-pravarāḥ = gandharvas, the best of yakṣas; sakinnara-mahā-uragāḥ = kinnaras or the great snakes.

Neither the devas, nor the asuras, nor the rākṣasas, gandharvas, the best of yakṣas, kinnaras or the great snakes have handled it.