Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 69: Daśaratha Reaches Mithilā
Text 1.69.1

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः।
राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥

tato rātryāṁ vyatītāyāṁ sopādhyāyaḥ sabāndhavaḥ
rājā
daśaratho hṛṣṭaḥ sumantram idam abravīt

tataḥ rātryām vyatītāyām = when the night had passed; sa-upādhyāyaḥ = with his priests; sa-bāndhavaḥ = and relatives; rājā = the king; daśarathaḥ = Daśaratha; hṛṣṭaḥ = happy; sumantram = to Sumantra; idam abravīt = spoke as follows.

When the night had passed, the happy King Daśaratha with his priests and relatives spoke as follows to Sumantra.

Daśaratha’s arrival at Mithilā is described in this chapter.