Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.13

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः।
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥

tasya putra-dvayaṁ jajñe dharmajñasya mahātmanaḥ
jyeṣṭho
’ham anujo bhrātā mama vīraḥ kuśadhvajaḥ

tasya = to that; putra-dvayam = two sons; jajñe = were born; dharmajñasya = who knew dharma; mahā-ātmanaḥ = great soul; jyeṣṭhaḥ aham = I am the elder son; anujaḥ bhrātā mama = and my younger brother; vīraḥ = is the hero; kuśadhvajaḥ = Kuśadhvaja.

Two sons were born to that great soul who knew dharma. I am the elder son and my younger brother is the hero Kuśadhvaja.