Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 72: Daśaratha’s Charity Before the Wedding
Text 1.72.5-6

भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः।
अस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुवि।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे॥

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः।

वरयामः सुते राजंस्तयोरर्थे महात्मनोः॥

bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
asya
dharmātmano rājan rūpeṇāpratimaṁ bhuvi
sutā-dvayaṁ
nara-śreṣṭha patny-arthaṁ varayāmahe

bharatasya kumārasya śatrughnasya ca dhīmataḥ
varayāmaḥ
sute rājaṁs tayor arthe mahātmanoḥ

bhrātā yavīyān = your younger brother; dharmajñaḥ = a knower of dharma; eṣaḥ = here is; rājā = king; kuśadhvajaḥ = Kuśadhvaja; asya dharmātmanaḥ = this dhārmika soul has; rājan = O king; rūpeṇa = in beauty; apratimam bhuvi = unparalleled on earth; sutā-dvayam = two daughters; nara-śreṣṭha = O best of men; patni-artham varayāmahe = we request that they be wives; bharatasya = Bharata; kumārasya = boys; śatrughnasya = Śatrughna; ca = and; dhīmataḥ = of the intelligent; varayāmaḥ = we seek; sute = his two daughters; rājan = O king; tayoḥ arthe mahā-ātmanoḥ = for these two great souls.

Here is your younger brother Kuśadhvaja, a knower of dharma, O king, this dhārmika soul has two daughters unparalleled on earth in beauty. O best of men, we request that they be wives of the intelligent boys Bharata and Śatrughna. O king, we seek his two daughters for these two great souls.