Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 74: The Arrival of Paraśurāma
Text 1.74.17

वसिष्ठश्च र्षयश्चान्ये राजा च ससुतस्तदा।
ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम्॥

vasiṣṭhaś ca ṛṣayaś cānye rājā ca sasutas tadā
sasaṁjñā
iva tatrāsan sarvam anyad vicetanam

vasiṣṭhaḥ ca = Vasiṣṭha; ṛṣayaḥ ca anye = the other sages; rājā ca = the king; sasutaḥ tadā = and his sons; sasaṁjñāḥ = in full consciousness; iva tatra āsan = appeared to be; sarvam anyat = everyone else; vicetanam = became unconscious.