Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 76: Lord Rāma Strings Lord Viṣṇu’s bow
Text 1.76.25

ततो वितिमिराः सर्वा दिशश्चोपदिशस् तथा।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्॥

tato vitimirāḥ sarvā diśaś copadiśas tathā
surāḥ
sarṣi-gaṇā rāmaṁ praśaśaṁsur udāyudham

tataḥ = then; vitimirāḥ = became free from darkness; sarvāḥ diśaḥ ca = all the directions; upadiśaḥ tathā = and subdirections; surāḥ = the demigods; sarṣi-gaṇāḥ = and sages; rāmam = Rāma; praśaśaṁsuḥ = glorified; udāyudham = who had taken up His bow.

Then, all the directions and subdirections became free from darkness. The demigods and sages glorified Rāma who had taken up His bow.