Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.30

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः॥

evaṁ daśarathaḥ prīto brāhmaṇā naigamās tadā
rāmasya
śīla-vṛttena sarve viṣaya-vāsinaḥ

evam = thus; daśarathaḥ = Daśaratha; prītaḥ = were happy; brāhmaṇāḥ = the brāhmaṇas; naigamāḥ tadā = merchants; rāmasya = with Rāma’s; śīla-vṛttena = character and activities; sarve = and everyone; viṣaya-vāsinaḥ = residing in the kingdom.

Thus, Daśaratha, the brāhmaṇas, merchants and everyone residing in the kingdom were happy with Rāma’s character and activities.