Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 1: Contents of the Rāmāyaṇa Summarized
Text 1.1.68

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥

tataḥ sugrīva-vacanād dhatvā vālinam āhave
sugrīvam eva tad-rājye rāghavaḥ pratyapādayat

tataḥ = then; sugrīva-vacanāt = hearing Sugrīva’s words; hatvā = killed and; vālinam = Vālī; āhave= during his fight [with Sugrīva]; sugrīvam = Sugrīva; eva = sole; tad-rājye = as the king of Vālī’s kingdom; rāghavaḥ = Rāghava; pratyapādayat = enthroned.

Then, hearing Sugrīva’s words, Rāghava killed Vālī during his fight [with Sugrīva] and He enthroned Sugrīva as the sole king of Vālī’s kingdom.

Sugrīva had pleaded with Rāma, vālinaṁ jahi kākutstha mayā baddho ’yam añjaliḥ: “O descendant of Kakutstha, please kill Vālī. I join my palms in supplication [and beg You].” (Rāmāyaṇa 4.12.11)