Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 10: Ṛśyaśṛṅga Comes to Romapada’s kingdom
Text 1.10.4

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः।
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्॥

indriyārthair abhimatair nara-citta-pramāthibhiḥ
puram ānāyayiṣyāmaḥ kṣipraṁ cādhyavasīyatām

indriya-arthaiḥ = sense objects; abhimataiḥ = with pleasing; nara-citta-pramāthibhiḥ = that agitate the minds of men; puram = to the city; ānāyayiṣyāmaḥ = we will have [him] brought; kṣipram ca = quickly; adhyavasīyatām = Please decide [and confirm].

We will have [him] quickly brought to the city with pleasing sense objects that agitate the minds of men. Please decide [and confirm].