Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.10

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः।
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः॥

putrāś cāsya bhaviṣyanti catvāro ’mita-vikramāḥ
vaṁśa-pratiṣṭhānakarāḥ
sarva-lokeṣu viśrutāḥ

putrāḥ ca = sons; asya = he; bhaviṣyanti = will have; catvāraḥ = four; amita-vikramāḥ = of unbounded prowess; vaṁśa-pratiṣṭhānakarāḥ = who will firmly establish his dynasty; sarva-lokeṣu = in all the worlds; viśrutāḥ = and who will be famous.

He will have four sons of unbounded prowess who will firmly establish his dynasty and who will be famous in all the worlds.