Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.2

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः।
राजा दशरथो नाम श्रीमान्सत्यप्रतिश्रवः॥

ikṣvākūṇāṁ kule jāto bhaviṣyati sudhārmikaḥ
rājā
daśaratho nāma śrīmān satya-pratiśravaḥ

ikṣvākūṇām = of Ikṣvāku’s descendants; kule = in the dynasty; jātaḥ bhaviṣyati = will take birth; sudhārmikaḥ = a very dhārmika; rājā = king; daśarathaḥ = Daśaratha; nāma = named; śrīmān = prosperous; satya-pratiśravaḥ = true to his promises.

A very dhārmika, prosperous king true to his promises named Daśaratha will take birth in the dynasty of Ikṣvāku descendants.