Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.3

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति।
कन्या चास्य महाभागा शान्ता नाम भविष्यति॥

aṅga-rājena sakhyaṁ ca tasya rājño bhaviṣyati
kanyā
cāsya mahā-bhāgā śāntā nāma bhaviṣyati

aṅga-rājena = of the Aṅga dynasy; sakhyam ca = a friend; tasya = he; rājñaḥ = of the king; bhaviṣyati = will become; kanyā ca = daughter; asya = he; mahā-bhāgā = a greatly fortunate; śāntā = Śāntā; nāma = named; bhaviṣyati = will have.

He will become a friend of the king of the Aṅga dynasy. He will have a greatly fortunate daughter named Śāntā.