Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.20

शान्ता तव सुता राजन्सह भर्त्रा विशां पते।
मदीयं नगरं यातु कार्यं हि महदुद्यतम्॥

śāntā tava sutā rājan saha bhartrā viśāṁ pate
madīyaṁ
nagaraṁ yātu kāryaṁ hi mahad udyatam

śāntā = Agreeing with him; tava = your; sutā = daughter; rājan = O king; saha = with; bhartrā = her husband; viśām = of the vaiśyas; pate = O Lord; madīyam = my; nagaram = to city; yātu = let come; kāryam hi = activity; mahat = a grand; udyatam = I have undertaken.

O king, O Lord of the vaiśyas, let your daughter Śāntā come with her husband to my city. I have undertaken a grand activity.