Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 12: Preparation for the Aśvamedha Sacrifice
Text 1.12.18

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते।
तथा विधानं क्रियतां समर्थाः करणेष्विह॥

tad yathā vidhi-pūrvaṁ me kratur eṣa samāpyate
tathā
vidhānaṁ kriyatāṁ samarthāḥ karaṇeṣv iha

tat yathā vidhi-pūrvam = without any offense; me = of mine; kratuḥ = sacrifice; eṣaḥ = this; samāpyate = to complete; tathā vidhānam kriyatām = please endeavor; samarthāḥ = you are competent; karaṇeṣu iha = in sacrificial performances.

You are competent in sacrificial performances. Please endeavor to complete this sacrifice of mine without any offense.