Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 12: Preparation for the Aśvamedha Sacrifice
Text 1.12.5

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातय॥

suyajñaṁ vāmadevaṁ ca jābālim atha kāśyapam
purohitaṁ
vasiṣṭhaṁ ca ye cāpy anye dvijātayaḥ

suyajñam = Suyajña; vāmadevam ca = Vāmadeva; jābālim = Jābāli; atha kāśyapam = Kāśyapa; purohitam = the priest; vasiṣṭham ca = Vasiṣṭha and; ye ca api anye = other; dvijātayaḥ = twiceborn.

[Call] Suyajña, Vāmadeva, Jābāli, Kāśyapa, the priest Vasiṣṭha and other twiceborn.

He enlists the sacrificial priests here.