Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.26-27

तथा कोसलराजानं भानुमन्तं सुसत्कृतम्।
मगधाधिपतिंशूरं सर्वशास्त्रविशारदम्॥

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम्।
राज्ञः शासनमादाय चोदयस्व नृपर्षभान्॥

tathā kosala-rājānaṁ bhānumantaṁ susatkṛtam
magadhādhipatiṁ
śūraṁ sarva-śāstra-viśāradam

prāptijñaṁ paramodāraṁ satkṛtaṁ puruṣa-rṣabham
rājñaḥ
śāsanam ādāya codayasva nṛpa-rṣabhān

tathā kosala-rājānam = king of Kosala; bhānumantam = bring Bhānumān; susatkṛtam = the well-respected; magadha-adhipatim = the king of Magadha; śūram = who is heroic; sarva-śāstra-viśāradam = well-versed in all the scriptures; prāptijñam = and Prāptijña; parama-udāram = extremely liberal; satkṛtam = well respected; puruṣa-rṣabham = and the best of men; rājñaḥ = of the king; śāsanam = the order; ādāya = with; codayasva = invite; nṛpa-rṣabhān = these kings.

Bring Bhānumān, the well respected king of Kosala, and Prāptijña, the king of Magadha who is heroic, well-versed in all the scriptures, extremely liberal, well respected and the best of men. With the order of the king, invite these kings.