Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.29

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले।
तानानय यथाक्षिप्रं सानुगान्सहबान्धवान्॥

santi snigdhāś ca ye cānye rājānaḥ pṛthivī-tale
tān
ānaya yathā-kṣipraṁ sānugān sahabāndhavān

santi snigdhāḥ ca = affectionate; ye ca anye = for all other; rājānaḥ = kings; pṛthivī-tale = on earth; tān ānaya = call; yathā-kṣipram = as soon as possible; sa-anugān = along with their servants; saha-bāndhavān = departed.

As soon as possible call for all other affectionate kings on earth along with their servants and relatives.