Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.31

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः॥

svayam eva hi dharmātmā prayayau muni-śāsanāt
sumantras
tvarito bhūtvā samānetuṁ mahī-kṣitaḥ

svayam eva hi = himself; dharma-ātmā = of dhārmika nature; prayayau = personally went; muni-śāsanāt = on the order of Vasiṣṭha Muni; sumantraḥ = Sumantra; tvaritaḥ = quickly; bhūtvā = readied and; samānetum = to bring; mahī-kṣitaḥ = the kings specifically named for this purpose.

On the order of Vasiṣṭha Muni, Sumantra of dhārmika nature readied himself quickly and personally went to bring the kings specifically named for this purpose.