Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.37

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः।
यज्ञियं च कृतं राजन्पुरुषैः सुसमाहितैः॥

mayā ca satkṛtāḥ sarve yathārhaṁ rāja-sattamāḥ
yajñiyaṁ
ca kṛtaṁ rājan puruṣaiḥ susamāhitaiḥ

mayā ca = I have also; satkṛtāḥ = respected; sarve = all those; yathā-arham = as appropriate; rāja-sattamāḥ = excellent kings; yajñiyam ca = everything to be performed for the sacrifice; kṛtam = has been prepared; rājan = O king; puruṣaiḥ = by people; susamāhitaiḥ = very attentively.

I have also respected all those excellent kings as appropriate. O king, everything to be performed for the sacrifice has been prepared by people very attentively.