Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.36

ततो वसिष्ठः सुप्रीतो राजानम् इदमब्रवीत्।
उपयाता नरव्याघ्र राजानस्तव शासनात्॥

tato vasiṣṭhaḥ suprīto rājānam idam abravīt
upayātā
nara-vyāghra rājānas tava śāsanāt

tataḥ vasiṣṭhaḥ = Vasiṣṭha; suprītaḥ = very happily; rājānam = the king; idam = as follows; abravīt = told; upayātāḥ = have arrived; nara-vyāghra = O tiger among men; rājānaḥ = the kings; tava = your; śāsanāt = on order.

Vasiṣṭha very happily told the king: O tiger among men, on your order, the kings have arrived.