Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 14: The Aśvamedha Sacrifice
Text 1.14.33

कौसल्या तं हयं तत्र परिचर्य समन्ततः।
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा॥

kausalyā taṁ hayaṁ tatra paricarya samantataḥ
kṛpāṇair
viśaśāsainaṁ tribhiḥ paramayā mudā

kausalyā = Kausalyā; tam = the; hayam = dead horse; tatra = there; paricarya samantataḥ = circumambulating; kṛpāṇaiḥ = needles; viśaśāsa = marked; enam = it; tribhiḥ = with three; paramayā = in great; mudā = happiness.

Kausalyā, circumambulating the dead horse there, marked it with three needles in great happiness.

This describes the ritual of dealing with the dead horse [20]. Kausalyā was the chief queen. Kṛpāṇaiḥ tribhiḥ indicates that three golden needles were used to mark the body of the dead horse. Paramayā mudā indicates that she was filled with boundless faith. The other queens are included in this description for the scriptural regulations require that they be a part of this ritual [21].

[20] dakṣiṇān keśa-pakṣān udgradhya savyān pragradhya dakṣiṇān ūrūnāghnānā idaṁ madhv idaṁ madhv iti japantyaḥ striyo mahiṣyaś cāśvatūbara-go-mṛgāṇāṁ parikramya savyān udgradhya dakṣiṇān pragradhya savyān ūrūnāghnānā sakthīr avadhūnvantyas tv apradakṣiṇaṁ parikramya pradakṣiṇam astrato yathāpurastān nava-kṛtvaḥ sampādayanti. (Āpastamba Śrauta-sūtra)

[21] sauvarṇībhiḥ sūcibhiḥ patnayo ’śvasyāsi-pathān kalpayanti prāk kroḍāt pratyañcībhiḥ. (Āpastamba Śrauta-sūtra)