Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.19

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः।
भगवन्स्वागतं तेऽस्तु किमहं करवानिते॥

tataḥ paraṁ tadā rājā pratyuvāca kṛtāñjaliḥ
bhagavan
svāgataṁ te ’stu kim ahaṁ karavāni te

tataḥ param tadā = immediately after that; rājā = the king; pratyuvāca = replied; kṛta-añjaliḥ = with his palms joined together in supplication; bhagavan = O powerful one; svāgatam te astu = welcome; kim = what; aham = I; karavāni = can do; te = for you.

Immediately after that, the king replied with his palms joined together in supplication, “O powerful one, welcome. What can I do for you?”