Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.25

ततो दशरथः प्राप्य पायसं देवनिर्मितम्
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः

tato daśarathaḥ prāpya pāyasaṁ deva-nirmitam
babhūva
parama-prītaḥ prāpya vittam ivādhanaḥ

tataḥ daśarathaḥ = Daśaratha; prāpya = having obtained; pāyasam = that pāyasa; deva-nirmitam = created by the Lord; babhūva = became; parama-prītaḥ = extremely delighted; prāpya = who had attained; vittam = a treasure; iva = just as; adhanaḥ = a poor man.

Having obtained that pāyasa created by the Lord, Daśaratha became extremely delighted just as a poor man who had attained a treasure.