Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.26

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्।
संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत॥

tatas tad adbhuta-prakhyaṁ bhūtaṁ parama-bhāsvaram
saṁvartayitvā
tat karma tatraivāntar adhīyata

tataḥ = then; tat = that; adbhuta-prakhyam = of wonderful shape; bhūtam = being; parama-bhāsvaram = and extreme effulgence; saṁvartayitvā = having concluded; tat karma = his duty of handing over the pāyasa; tatra eva = into that fire; antar adhīyata = disappeared.

Then that being of wonderful shape and extreme effulgence disappeared into that fire, having concluded his duty of handing over the pāyasa.