Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.28

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः॥

so ’ntaḥ-puraṁ praviśyaiva kausalyām idam abravīt
pāyasaṁ
pratigṛhṇīṣva putrīyaṁ tv idam ātmanaḥ

saḥ = he; antaḥ-puram = the inner quarters; praviśyaiḥ eva = as soon as he entered; kausalyām = Kausalyā; idam = as follows; abravīt = told; pāyasam = pāyasa; pratigṛhṇīṣva = accept; putrīyam tu = that can give a son; idam = this; ātmanaḥ = you.

As soon as he entered the inner quarters, he told Kausalyā as follows: “Accept this pāyasa that can give you a son.”