Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.34

ततस्तु राजा प्रति वीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः।
बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः॥

tatas tu rājā prati vīkṣya tāḥ striyaḥ
prarūḍha-garbhāḥ pratilabdha-mānasaḥ
babhūva
hṛṣṭas tridive yathā hariḥ
surendra-siddha-rṣi-gaṇābhipūjitaḥ

tataḥ tu rājā = the king; prativīkṣya = noticing; tāḥ striyaḥ = his wives; prarūḍha-garbhāḥ = well into their pregnancy; pratilabdha-mānasaḥ = content in mind; babhūva = became; hṛṣṭaḥ = and delighted; tridive = in the heavenly world; yathā = just as; hariḥ = Lord Hari; sura-indra-siddha-rṣi-gaṇa-abhipūjitaḥ = when He is worshipped by Indra, the siddhas and ṛṣis.

Noticing his wives well into their pregnancy, the king became content in mind and delighted just as Lord Hari when He is worshipped by Indra, the siddhas and ṛṣis in the heavenly world.