Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 17: Brahmā Orders the Demigods to Incarnate and Assist Rāma
Text 1.17.13

पावकस्य सुतः श्रीमान्नीलोऽग्निसदृशप्रभः।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान्॥

pāvakasya sutaḥ śrīmān nīlo ’gni-sadṛśa-prabhaḥ
tejasā
yaśasā vīryād atyaricyata vānarān

pāvakasya = Agni’s; sutaḥ = son; śrīmān = the handsome; nīlaḥ = Nīla; agni-sadṛśa-prabhaḥ = had an effulgence like that of Agni; tejasā = in terms of prowess; yaśasā = fame; vīryāt = and strength; atyaricyata = he outshone; vānarān = the monkeys.

Agni’s son, the handsome Nīla, had an effulgence like that of Agni. He outshone the monkeys in terms of prowess, fame and strength.