Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 17: Brahmā Orders the Demigods to Incarnate and Assist Rāma
Text 1.17.8

ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्।
जनयामासुरेवं ते पुत्रान्वानररूपिणः॥

te tathoktā bhagavatā tat pratiśrutya śāsanam
janayām
āsur evaṁ te putrān vānara-rūpiṇaḥ

te = the demigods; tathā = thus addressed; uktāḥ = were; bhagavatā = by Lord Brahmā; tat = that; pratiśrutya = having accepted; śāsanam = order of his; janayām āsuḥ = generated; evam = as follows; te = the demigods; putrān = sons; vānara-rūpiṇaḥ = in the form of monkeys.

The demigods were thus addressed by Lord Brahmā. Having accepted that order of his, the demigods generated sons in the form of monkeys as follows.