Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.54

कं च ते परमं कामं करोमि किमु हर्षितः।
पात्र-भूतोऽसि मे ब्रह्मन्दिष्ट्या प्राप्तोऽसि धार्मिक॥

kaṁ ca te paramaṁ kāmaṁ karomi kim u harṣitaḥ
pātra-bhūto
’si me brahman diṣṭyā prāpto ’si dhārmika

kam ca = what is; te = by you; paramam = most; kāmam = cherished; karomi = execute it; kim u = how can I; harṣitaḥ = happily; pātra-bhūtaḥ = now a recipient of charity; asi = You are; me = my; brahman = O brāhmaṇa; diṣṭyā = it is by my good fortune that; prāptaḥ asi = I have attained you; dhārmika = O one devoted to dharma.

What is most cherished by you? How can I happily execute it? You are now a recipient of my charity, O brāhmaṇa. O one devoted to dharma, it is by my good fortune that I have attained you!