Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 19: Viśvāmitra Requests Daśaratha to Give Rāma
Text 1.19.17

अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि।
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्॥

abhipretam asaṁsaktam ātmajaṁ dātum arhasi
daśa-rātraṁ
hi yajñasya rāmaṁ rājīva-locanam

abhipretam = dearest; asaṁsaktam = without delay; ātmajam = your son; dātum arhasi = give me; daśa-rātram = for ten nights; hi = just; yajñasya = for a sacrifice; rāmam = Rāma; rājīva-locanam = the lotus-eyed.

Without delay, give me your dearest son, the lotus-eyed Rāma, for a sacrifice for just ten nights.