Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 19: Viśvāmitra Requests Daśaratha to Give Rāma
Text 1.19.16

यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः।
वसिष्ठप्रमुखाः सर्वे राघवं मे विसर्जय॥

yadi hy anujñāṁ kākutstha dadate tava mantriṇaḥ
vasiṣṭha-pramukhāḥ
sarve rāghavaṁ me visarjaya

yadi hi = if; anujñām = their permission; kākutstha = O descendant of Kakutstha; dadate = give; tava = your; mantriṇaḥ = ministers; vasiṣṭha-pramukhāḥ = headed by Vasiṣṭha; sarve = all; rāghavam = Rāghava; me = with me; visarjaya = send.

O descendant of Kakutstha, if all your ministers headed by Vasiṣṭha give their permission, send Rāghava with me.