Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 19: Viśvāmitra Requests Daśaratha to Give Rāma
Text 1.19.20

स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्।
शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वितः॥

sa tan niśamya rājendro viśvāmitra-vacaḥ śubham
śokam
abhyagamat tīvraṁ vyaṣīdata bhayānvitaḥ

saḥ = the; tat = those; niśamya = hearing; rāja-indraḥ = emperor; viśvāmitra-vacaḥ = words of Viśvāmitra; śubham = auspicious; śokam = worried; abhyagamat = became; tīvram = intensely; vyaṣīdata = and dejected; bhaya-anvitaḥ = with fear.

Hearing those auspicious words of Viśvāmitra, the emperor became intensely worried and dejected with fear.