Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 20: Daśaratha Refuses to Give Rāma
Text 1.20.14

कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्।
मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम्॥

kathaṁ ca pratikartavyaṁ teṣāṁ rāmeṇa rakṣasām
māmakair
balair brahman mayā kūṭa-yodhinām

katham ca = how; pratikartavyam = can neutralize; teṣām = those; rāmeṇa = Rāma; rakṣasām = rākṣasas; māmakaiḥ = my; = or; balaiḥ = forces; brahman = O brāhmaṇa; mayā = myself; = or; kūṭa-yodhinām = who fight deceptively.

O brāhmaṇa, how can Rāma or my forces or myself neutralize those rākṣasas who fight deceptively?