Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 20: Daśaratha Refuses to Give Rāma
Text 1.20.15

सर्वं मे शंस भगवन् कथं तेषां मया रणे।
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः॥

sarvaṁ me śaṁsa bhagavan kathaṁ teṣāṁ mayā raṇe
sthātavyaṁ
duṣṭa-bhāvānāṁ vīryotsiktā hi rākṣasāḥ

sarvam = everything; me = me; śaṁsa = please tell; bhagavan = O Lord; katham = how; teṣām = against those; mayā = I; raṇe = in battle; sthātavyam = can arrange my army; duṣṭa-bhāvānām = evil-minded creatures; vīrya-utsiktāḥ = puffed up with their prowess; hi = indeed; rākṣasāḥ = the rākṣasas are.

O Lord, please tell me everything. How can I arrange my army in battle against those evil-minded creatures? The rākṣasas are indeed puffed up with their prowess.