Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 20: Daśaratha Refuses to Give Rāma
Text 1.20.19

श्रूयते हि महावीर्यो रावणो राक्षसाधिपः।
साक्षाद्विश्रवणभ्राता पुत्रो विश्रवसो मुनेः॥

śrūyate hi mahā-vīryo rāvaṇo rākṣasādhipaḥ
sākṣād
viśravaṇa-bhrātā putro viśravaso muneḥ

śrūyate hi = we hear that; mahā-vīryaḥ = of great prowess; rāvaṇaḥ = Rāvaṇa; rākṣasa-adhipaḥ = is the king of the rākṣasas; sākṣāt = he is a direct; viśravaṇa-bhrātā = brother of Viśravaṇa; putraḥ = and a son; viśravasaḥ = of Viśravā; muneḥ = Muni.

We hear that Rāvaṇa of great prowess is the king of the rākṣasas. He is a direct brother of Viśravaṇa and a son of Viśravā Muni.

Rāvaṇa is famous too.