Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 20: Daśaratha Refuses to Give Rāma
Text 1.20.20

यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः।
तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥

yadā svayaṁ na yajñasya vighna-kartā mahā-balaḥ
tena
sañcoditau dvau tu rākṣasau vai mahā-balau
mārīcaś
ca subāhuś ca yajña-vighnaṁ kariṣyataḥ

yadā = when that greatly powerful rākṣasa; svayam = personally; na = not; yajñasya = a sacrifice; vighna-kartā = does destroy; mahā-balaḥ = the greatly powerful; tena = by him; sañcoditau = sent; dvau tu rākṣasau vai = rākṣasas; mahā-balau = the greatly powerful; mārīcaḥ ca = Mārīca; subāhuḥ ca = and Subāhu; yajña-vighnam kariṣyataḥ = destroy the sacrifice.

When that greatly powerful rākṣasa does not personally destroy a sacrifice, the greatly powerful rākṣasas Mārīca and Subāhu sent by him destroy the sacrifice.