Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 22: The Departure of Rāma and Lakṣmaṇa with Viśvāmitra
Text 1.22.4

ततो भूयो वसिष्ठेन मङ्गलैरभिमन्त्रितम्।
आदाय विप्रो हृष्टोऽभूत्त्रिदशा विज्वराभवन्॥

tato bhūyo vasiṣṭhena maṅgalair abhimantritam
ādāya
vipro hṛṣṭo ’bhūt tridaśā vijvarābhavan

tataḥ bhūyaḥ = again; vasiṣṭhena = Vasiṣṭha; maṅgalaiḥ = auspicious Vedic mantras; abhimantritam = recited; ādāya = accepted Rāma and Lakṣmaṇa and; vipraḥ = the brāhmaṇa Viśvāmitra; hṛṣṭaḥ = happy; abhūt = became; tridaśāḥ = while the demigods; vijvarāḥ = free from anxiety; bhavan = became.

Vasiṣṭha again recited auspicious Vedic mantras. The brāhmaṇa Viśvāmitra accepted Rāma and Lakṣmaṇa and became happy while the demigods became free from anxiety.