Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 24: The History of Sarayū
Text 1.24.13-15

अहो वनमिदं दुर्गं झिल्लिकागणनादितम्।
भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः॥

नानाप्रकारैः शकुनैर् वाश्यद्भिर् भैरवैः स्वनैः।
सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम्॥

धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः।
सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम्॥

aho vanam idaṁ durgaṁ jhillikā-gaṇa-nāditam
bhairavaiḥ
śvāpadaiḥ pūrṇaṁ śakuntair dāruṇārutaiḥ

nānā-prakāraiḥ śakunair vāśyadbhir bhairavaiḥ svanaiḥ
siṁha-vyāghra-varāhaiś
ca vāraṇaiś copaśobhitam

dhavāśvakarṇa-kakubhair marutinduka-pāṭalaiḥ
saṅkīrṇaṁ
badarībhiś ca kiṁ nv etad dāruṇaṁ vanam

aho = oh; vanam = forest; idam = this; durgam = is inaccessible; jhillikā-gaṇa-nāditam = with the sounds of crickets; bhairavaiḥ = with terrifying; śvāpadaiḥ = ferocious beasts; pūrṇam = filled; śakuntaiḥ = vultures; dāruṇa-ārutaiḥ = crying terribly; nānā-prakāraiḥ = of varying kinds; śakunaiḥ = birds; vāśyadbhiḥ bhairavaiḥ = shrieking frightful; svanaiḥ = sounds; siṁha-vyāghra-varāhaiḥ ca = with lions, tigers, boars; vāraṇaiḥ ca = and elephants; upaśobhitam = graced; dhava-aśvakarṇa-kakubhaiḥ = with dhava, aśvakarṇa, kakubha; marutinduka-pāṭalaiḥ = marutinduka, pāṭala; saṅkīrṇam = and crowded; badarībhiḥ ca = and badarī trees; kim nu = what indeed is; etat = this; dāruṇam = terrible; vanam = forest.

Oh, this forest is inaccessible, with the sounds of crickets, filled with terrifying, ferocious beasts, vultures crying terribly, birds of varying kinds shrieking frightful sounds, graced with lions, tigers, boars and elephants and crowded with dhava, aśvakarṇa, kakubha, marutinduka, pāṭala and badarī trees. What indeed is this terrible forest?