Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 24: The History of Sarayū
Text 1.24.2

ते च सर्वे महात्मानो मुनयः संशितव्रताः।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्॥

te ca sarve mahātmāno munayaḥ saṁśita-vratāḥ
upasthāpya
śubhāṁ nāvaṁ viśvāmitram athābruvan

te ca sarve = all of the; mahā-ātmānaḥ = greatly intelligent; munayaḥ = sages; saṁśita-vratāḥ = sharply observing their vows; upasthāpya = brought and; śubhām = an auspicious; nāvam = boat; viśvāmitram = to Viśvāmitra [as follows]; atha abruvan = spoke.

All of the greatly intelligent sages, sharply observing their vows, brought an auspicious boat and spoke to Viśvāmitra [as follows].