Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 24: The History of Sarayū
Text 1.24.23

साधु साध्विति तं देवाः पाकशासनमब्रुवन्।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता॥

sādhu sādhv iti taṁ devāḥ pāka-śāsanam abruvan
deśasya
pūjāṁ tāṁ dṛṣṭvā kṛtāṁ śakreṇa dhīmatā

sādhu = well done; sādhu = well done; iti tam devāḥ pāka-śāsanam abruvan = the devas told Indra; deśasya = upon the regions; pūjām tām = the honor; dṛṣṭvā = observing; kṛtām = bestowed; śakreṇa = Indra; dhīmatā = by the wise.

Observing the honor bestowed upon the region by the wise Indra, the devas told Indra, “Well done! Well done!”