Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.14

पुरुषादी महायक्षी विरूपा विकृतानना।
इदं रूपं विहायाथ दारुणं रूपमस्तु ते॥

puruṣādī mahā-yakṣiṇī virūpā vikṛtānanā
idaṁ
rūpaṁ vihāyātha dāruṇaṁ rūpam astu te

puruṣa-ādī = a man-eater; mahā-yakṣiṇī = O great yakṣiṇī; virūpā = with deformed appearance; vikṛta-ānanā = and a distorted face; idam rūpam = your beautiful form; vihāya = abandoning; atha dāruṇam = a terrible; rūpam = body; astu te = may you have.

O great yakṣiṇī, abandoning your beautiful form, may you become a man-eater with deformed appearance and a distorted face. May you have a terrible body!