Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.6

पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा।
कन्यारत्नं ददौ राम ताटकां नाम नामतः॥

pitāmahas tu samprītas tasya yakṣa-pates tadā
kanyā-ratnaṁ
dadau rāma tāṭakāṁ nāma nāmataḥ

pitāmahaḥ tu = Grandfather Brahmā; samprītah = became fully satisfied; tasya = with that; yakṣa-pateh = Lord of the yakṣas; tadā = then; kanyā-ratnam = a jewellike daughter; dadau = he granted; rāma = O Rāma; tāṭakām = Tāṭakā; nāma = with the name; nāmataḥ well-known.

Then Grandfather Brahmā became fully satisfied with that Lord of the yakṣas. O Rāma, he granted a jewellike daughter well-known with the name Tāṭakā to Suketu.