Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.7

ददौ नागसहस्रस्य बलं चास्याः पितामहः।
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः॥

dadau nāga-sahasrasya balaṁ cāsyāḥ pitāmahaḥ
na
tv eva putraṁ yakṣāya dadau brahmā mahā-yaśāḥ

dadau = granted; nāga-sahasrasya = of a thousand elephants; balam = the strength; ca = also; asyāḥ = her; pitāmahaḥ = grandfather; na tu eva = but not; putram = a son; yakṣāya = the yakṣa Suketu; dadau = did give to; brahmā = Brahmā; mahā-yaśāḥ = of great fame

Grandfather Brahmā of great fame also granted her the strength of a thousand elephants but did not give a son to the yakṣa Suketu.