Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.9

कस्यचित्त्व् अथ कालस्य यक्षी पुत्रम् अजायत।
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत्॥

kasyacit tv atha kālasya yakṣiṇī putram ajāyata
mārīcaṁ
nāma durdharṣaṁ yaḥ śāpād rākṣaso ’bhavat

kasyacit tu atha kālasya = after some time; yakṣiṇī = that yakṣiṇī; putram = son; ajāyata = gave birth to; mārīcam = Mārīca; nāma = named; durdharṣam = an unconquerable; yaḥ = who; śāpāt = by means of a curse; rākṣasaḥ = a rākṣasa; abhavat= became.

After some time, that yakṣiṇī gave birth to an unconquerable son named Mārīca who by means of a curse became a rākṣasa.