Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.1

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः॥

muner vacanam aklībaṁ śrutvā nara-varātmajaḥ
rāghavaḥ
prāñjalir bhūtvā pratyuvāca dṛḍha-vrataḥ

muneḥ = of the sage; vacanam = words; aklībam = the aggressive; śrutvā = upon hearing; nara-vara-ātmajaḥ = prince; rāghavaḥ = Rāghava; prāñjaliḥ bhūtvā = joined His palms together in supplication; pratyuvāca = and replied; dṛḍha-vrataḥ = of firm vows.

Upon hearing the aggressive words of the sage, Prince Rāghava of firm vows joined His palms together in supplication and replied.

This chapter describes the killing of Tāṭakā.