Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.18

ततो मायां समास्थाय शिलावर्षेण राघवौ।
अवाकिरत्सुमहता ततश्चुक्रोध राघवः॥

tato māyāṁ samāsthāya śilā-varṣeṇa rāghavau
avākirat
sumahatā tataś cukrodha rāghavaḥ

tataḥ = then; māyām = the mystic power of disappearance; samāsthāya = invoking; śilā-varṣeṇa = shower of rocks; rāghavau = upon Rāma and Lakṣmaṇa; avākirat = she poured down; sumahatā = a very great; tataḥ = then; cukrodha = became angry; rāghavaḥ = Lord Rāma.

Then, invoking the mystic power of disappearance, she poured down a very great shower of rocks upon Rāma and Lakṣmaṇa. Then Lord Rāma became angry.