Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.29

तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा।
साधु साध्विति काकुत्स्थं सुराश्च समपूजयन्॥

tāṁ hatāṁ bhīma-saṅkāśāṁ dṛṣṭvā sura-patis tadā
sādhu
sādhv iti kākutsthaṁ surāś ca samapūjayan

tām = that yakṣiṇī; hatām = killed; bhīma-saṅkāśām = of terrible form; dṛṣṭvā = seeing; sura-patiḥ tadā = the master of the demigods; sādhu sādhu = well done, well done; iti = with the words; kākutstham = Kākutstha; surāḥ ca = and the demigods; samapūjayan = worshipped.

Seeing that yakṣiṇī of terrible form killed, the master of the demigods and the demigods worshipped Kākutstha with the words, “Well done! Well done!”