Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.37

विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः।
उवास रजनीं तत्र ताटकाया वने सुखम्॥

viśvāmitra-vacaḥ śrutvā hṛṣṭo daśarathātmajaḥ
uvāsa
rajanīṁ tatra tāṭakāyā vane sukham

viśvāmitra-vacaḥ = Viśvāmitra’s words; śrutvā = hearing; hṛṣṭaḥ = became joyful; daśaratha atmajaḥ = the son of Daśaratha; uvāsa = he resided; rajanīm = for the night; tatra = there; tāṭakāyā = Tāṭakā’s; vane = at forest; sukham happily

Hearing Viśvāmitra’s words, the son of Daśaratha became joyful. He happily resided there at Tāṭakā’s forest for the night.