Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 29: The History of Siddhāśrama
Text 1.29.14

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत्॥

tac chrutvā vacanaṁ tasya mārīcaḥ kaśyapo ’bravīt

tat = those; śrutvā = upon hearing; vacanam = words; tasya = of the Lord; mārīcaḥ = the son of Marīci; kaśyapaḥ = Kaśyapa; abravīt = spoke as follows.

Upon hearing those words of the Lord, Kaśyapa, the son of Marīci, spoke as follows.