Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 29: The History of Siddhāśrama
Text 1.29.16

पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ।
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन।
शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि॥

putratvaṁ gaccha bhagavann adityā mama cānagha
bhrātā
bhava yavīyāṁs tvaṁ śakrasyāsura-sūdana
śokārtānāṁ
tu devānāṁ sāhāyyaṁ kartum arhasi

putratvam gaccha = please become the son; bhagavan = Supreme Personality of Godhead; adityāḥ = of Aditi; mama ca = and myself; anagha = O uncontaminated; bhrātā = brother; bhava = please become; yavīyān = the younger; tvam = You; śakrasya = of Indra; asura-sūdana = O destroyer of the asuras; śoka-ārtānām tu = afflicted with distress; devānām = the devas; sāhāyyam kartum arhasi = should help.

O uncontaminated Supreme Personality of Godhead, please become the son of Aditi and myself. O destroyer of the asuras, please become the younger brother of Indra. You should help the devas afflicted with distress.

NOTE. In Bhagavad-gītā 10.21, the Supreme Personality of Godhead states that Vāmana Viṣṇu represents Him among the Ādityas (the sons of Aditi)—ādityānām ahaṁ viṣṇuḥ: “Of the Ādityas I am Viṣṇu.” Lord Vāmana is a direct incarnation of the Supreme Lord.